Declension table of navyanyāyabhāṣāpradīpa

Deva

MasculineSingularDualPlural
Nominativenavyanyāyabhāṣāpradīpaḥ navyanyāyabhāṣāpradīpau navyanyāyabhāṣāpradīpāḥ
Vocativenavyanyāyabhāṣāpradīpa navyanyāyabhāṣāpradīpau navyanyāyabhāṣāpradīpāḥ
Accusativenavyanyāyabhāṣāpradīpam navyanyāyabhāṣāpradīpau navyanyāyabhāṣāpradīpān
Instrumentalnavyanyāyabhāṣāpradīpena navyanyāyabhāṣāpradīpābhyām navyanyāyabhāṣāpradīpaiḥ navyanyāyabhāṣāpradīpebhiḥ
Dativenavyanyāyabhāṣāpradīpāya navyanyāyabhāṣāpradīpābhyām navyanyāyabhāṣāpradīpebhyaḥ
Ablativenavyanyāyabhāṣāpradīpāt navyanyāyabhāṣāpradīpābhyām navyanyāyabhāṣāpradīpebhyaḥ
Genitivenavyanyāyabhāṣāpradīpasya navyanyāyabhāṣāpradīpayoḥ navyanyāyabhāṣāpradīpānām
Locativenavyanyāyabhāṣāpradīpe navyanyāyabhāṣāpradīpayoḥ navyanyāyabhāṣāpradīpeṣu

Compound navyanyāyabhāṣāpradīpa -

Adverb -navyanyāyabhāṣāpradīpam -navyanyāyabhāṣāpradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria