सुबन्तावली नव्यन्यायभाषाप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमानव्यन्यायभाषाप्रदीपः नव्यन्यायभाषाप्रदीपौ नव्यन्यायभाषाप्रदीपाः
सम्बोधनम्नव्यन्यायभाषाप्रदीप नव्यन्यायभाषाप्रदीपौ नव्यन्यायभाषाप्रदीपाः
द्वितीयानव्यन्यायभाषाप्रदीपम् नव्यन्यायभाषाप्रदीपौ नव्यन्यायभाषाप्रदीपान्
तृतीयानव्यन्यायभाषाप्रदीपेन नव्यन्यायभाषाप्रदीपाभ्याम् नव्यन्यायभाषाप्रदीपैः नव्यन्यायभाषाप्रदीपेभिः
चतुर्थीनव्यन्यायभाषाप्रदीपाय नव्यन्यायभाषाप्रदीपाभ्याम् नव्यन्यायभाषाप्रदीपेभ्यः
पञ्चमीनव्यन्यायभाषाप्रदीपात् नव्यन्यायभाषाप्रदीपाभ्याम् नव्यन्यायभाषाप्रदीपेभ्यः
षष्ठीनव्यन्यायभाषाप्रदीपस्य नव्यन्यायभाषाप्रदीपयोः नव्यन्यायभाषाप्रदीपानाम्
सप्तमीनव्यन्यायभाषाप्रदीपे नव्यन्यायभाषाप्रदीपयोः नव्यन्यायभाषाप्रदीपेषु

समास नव्यन्यायभाषाप्रदीप

अव्यय ॰नव्यन्यायभाषाप्रदीपम् ॰नव्यन्यायभाषाप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria