सुबन्तावली नव्यन्यायभाषाप्रदीपRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नव्यन्यायभाषाप्रदीपः | नव्यन्यायभाषाप्रदीपौ | नव्यन्यायभाषाप्रदीपाः |
सम्बोधनम् | नव्यन्यायभाषाप्रदीप | नव्यन्यायभाषाप्रदीपौ | नव्यन्यायभाषाप्रदीपाः |
द्वितीया | नव्यन्यायभाषाप्रदीपम् | नव्यन्यायभाषाप्रदीपौ | नव्यन्यायभाषाप्रदीपान् |
तृतीया | नव्यन्यायभाषाप्रदीपेन | नव्यन्यायभाषाप्रदीपाभ्याम् | नव्यन्यायभाषाप्रदीपैः |
चतुर्थी | नव्यन्यायभाषाप्रदीपाय | नव्यन्यायभाषाप्रदीपाभ्याम् | नव्यन्यायभाषाप्रदीपेभ्यः |
पञ्चमी | नव्यन्यायभाषाप्रदीपात् | नव्यन्यायभाषाप्रदीपाभ्याम् | नव्यन्यायभाषाप्रदीपेभ्यः |
षष्ठी | नव्यन्यायभाषाप्रदीपस्य | नव्यन्यायभाषाप्रदीपयोः | नव्यन्यायभाषाप्रदीपानाम् |
सप्तमी | नव्यन्यायभाषाप्रदीपे | नव्यन्यायभाषाप्रदीपयोः | नव्यन्यायभाषाप्रदीपेषु |