सुबन्तावली ?नववर्षमहोत्सव

Roma

पुमान्एकद्विबहु
प्रथमानववर्षमहोत्सवः नववर्षमहोत्सवौ नववर्षमहोत्सवाः
सम्बोधनम्नववर्षमहोत्सव नववर्षमहोत्सवौ नववर्षमहोत्सवाः
द्वितीयानववर्षमहोत्सवम् नववर्षमहोत्सवौ नववर्षमहोत्सवान्
तृतीयानववर्षमहोत्सवेन नववर्षमहोत्सवाभ्याम् नववर्षमहोत्सवैः नववर्षमहोत्सवेभिः
चतुर्थीनववर्षमहोत्सवाय नववर्षमहोत्सवाभ्याम् नववर्षमहोत्सवेभ्यः
पञ्चमीनववर्षमहोत्सवात् नववर्षमहोत्सवाभ्याम् नववर्षमहोत्सवेभ्यः
षष्ठीनववर्षमहोत्सवस्य नववर्षमहोत्सवयोः नववर्षमहोत्सवानाम्
सप्तमीनववर्षमहोत्सवे नववर्षमहोत्सवयोः नववर्षमहोत्सवेषु

समास नववर्षमहोत्सव

अव्यय ॰नववर्षमहोत्सवम् ॰नववर्षमहोत्सवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria