Declension table of ?navavarṣamahotsava

Deva

MasculineSingularDualPlural
Nominativenavavarṣamahotsavaḥ navavarṣamahotsavau navavarṣamahotsavāḥ
Vocativenavavarṣamahotsava navavarṣamahotsavau navavarṣamahotsavāḥ
Accusativenavavarṣamahotsavam navavarṣamahotsavau navavarṣamahotsavān
Instrumentalnavavarṣamahotsavena navavarṣamahotsavābhyām navavarṣamahotsavaiḥ navavarṣamahotsavebhiḥ
Dativenavavarṣamahotsavāya navavarṣamahotsavābhyām navavarṣamahotsavebhyaḥ
Ablativenavavarṣamahotsavāt navavarṣamahotsavābhyām navavarṣamahotsavebhyaḥ
Genitivenavavarṣamahotsavasya navavarṣamahotsavayoḥ navavarṣamahotsavānām
Locativenavavarṣamahotsave navavarṣamahotsavayoḥ navavarṣamahotsaveṣu

Compound navavarṣamahotsava -

Adverb -navavarṣamahotsavam -navavarṣamahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria