सुबन्तावली ?नवौचित्यविचारचर्चा

Roma

स्त्रीएकद्विबहु
प्रथमानवौचित्यविचारचर्चा नवौचित्यविचारचर्चे नवौचित्यविचारचर्चाः
सम्बोधनम्नवौचित्यविचारचर्चे नवौचित्यविचारचर्चे नवौचित्यविचारचर्चाः
द्वितीयानवौचित्यविचारचर्चाम् नवौचित्यविचारचर्चे नवौचित्यविचारचर्चाः
तृतीयानवौचित्यविचारचर्चया नवौचित्यविचारचर्चाभ्याम् नवौचित्यविचारचर्चाभिः
चतुर्थीनवौचित्यविचारचर्चायै नवौचित्यविचारचर्चाभ्याम् नवौचित्यविचारचर्चाभ्यः
पञ्चमीनवौचित्यविचारचर्चायाः नवौचित्यविचारचर्चाभ्याम् नवौचित्यविचारचर्चाभ्यः
षष्ठीनवौचित्यविचारचर्चायाः नवौचित्यविचारचर्चयोः नवौचित्यविचारचर्चानाम्
सप्तमीनवौचित्यविचारचर्चायाम् नवौचित्यविचारचर्चयोः नवौचित्यविचारचर्चासु

अव्यय ॰नवौचित्यविचारचर्चम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria