Declension table of ?navaucityavicāracarcā

Deva

FeminineSingularDualPlural
Nominativenavaucityavicāracarcā navaucityavicāracarce navaucityavicāracarcāḥ
Vocativenavaucityavicāracarce navaucityavicāracarce navaucityavicāracarcāḥ
Accusativenavaucityavicāracarcām navaucityavicāracarce navaucityavicāracarcāḥ
Instrumentalnavaucityavicāracarcayā navaucityavicāracarcābhyām navaucityavicāracarcābhiḥ
Dativenavaucityavicāracarcāyai navaucityavicāracarcābhyām navaucityavicāracarcābhyaḥ
Ablativenavaucityavicāracarcāyāḥ navaucityavicāracarcābhyām navaucityavicāracarcābhyaḥ
Genitivenavaucityavicāracarcāyāḥ navaucityavicāracarcayoḥ navaucityavicāracarcānām
Locativenavaucityavicāracarcāyām navaucityavicāracarcayoḥ navaucityavicāracarcāsu

Adverb -navaucityavicāracarcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria