Declension table of ?navatāntava

Deva

NeuterSingularDualPlural
Nominativenavatāntavam navatāntave navatāntavāni
Vocativenavatāntava navatāntave navatāntavāni
Accusativenavatāntavam navatāntave navatāntavāni
Instrumentalnavatāntavena navatāntavābhyām navatāntavaiḥ
Dativenavatāntavāya navatāntavābhyām navatāntavebhyaḥ
Ablativenavatāntavāt navatāntavābhyām navatāntavebhyaḥ
Genitivenavatāntavasya navatāntavayoḥ navatāntavānām
Locativenavatāntave navatāntavayoḥ navatāntaveṣu

Compound navatāntava -

Adverb -navatāntavam -navatāntavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria