सुबन्तावली ?नवतान्तव

Roma

नपुंसकम्एकद्विबहु
प्रथमानवतान्तवम् नवतान्तवे नवतान्तवानि
सम्बोधनम्नवतान्तव नवतान्तवे नवतान्तवानि
द्वितीयानवतान्तवम् नवतान्तवे नवतान्तवानि
तृतीयानवतान्तवेन नवतान्तवाभ्याम् नवतान्तवैः
चतुर्थीनवतान्तवाय नवतान्तवाभ्याम् नवतान्तवेभ्यः
पञ्चमीनवतान्तवात् नवतान्तवाभ्याम् नवतान्तवेभ्यः
षष्ठीनवतान्तवस्य नवतान्तवयोः नवतान्तवानाम्
सप्तमीनवतान्तवे नवतान्तवयोः नवतान्तवेषु

समास नवतान्तव

अव्यय ॰नवतान्तवम् ॰नवतान्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria