सुबन्तावली नवसप्ततितम

Roma

पुमान्एकद्विबहु
प्रथमानवसप्ततितमः नवसप्ततितमौ नवसप्ततितमाः
सम्बोधनम्नवसप्ततितम नवसप्ततितमौ नवसप्ततितमाः
द्वितीयानवसप्ततितमम् नवसप्ततितमौ नवसप्ततितमान्
तृतीयानवसप्ततितमेन नवसप्ततितमाभ्याम् नवसप्ततितमैः नवसप्ततितमेभिः
चतुर्थीनवसप्ततितमाय नवसप्ततितमाभ्याम् नवसप्ततितमेभ्यः
पञ्चमीनवसप्ततितमात् नवसप्ततितमाभ्याम् नवसप्ततितमेभ्यः
षष्ठीनवसप्ततितमस्य नवसप्ततितमयोः नवसप्ततितमानाम्
सप्तमीनवसप्ततितमे नवसप्ततितमयोः नवसप्ततितमेषु

समास नवसप्ततितम

अव्यय ॰नवसप्ततितमम् ॰नवसप्ततितमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria