Declension table of navasaptatitama

Deva

MasculineSingularDualPlural
Nominativenavasaptatitamaḥ navasaptatitamau navasaptatitamāḥ
Vocativenavasaptatitama navasaptatitamau navasaptatitamāḥ
Accusativenavasaptatitamam navasaptatitamau navasaptatitamān
Instrumentalnavasaptatitamena navasaptatitamābhyām navasaptatitamaiḥ navasaptatitamebhiḥ
Dativenavasaptatitamāya navasaptatitamābhyām navasaptatitamebhyaḥ
Ablativenavasaptatitamāt navasaptatitamābhyām navasaptatitamebhyaḥ
Genitivenavasaptatitamasya navasaptatitamayoḥ navasaptatitamānām
Locativenavasaptatitame navasaptatitamayoḥ navasaptatitameṣu

Compound navasaptatitama -

Adverb -navasaptatitamam -navasaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria