सुबन्तावली नवसप्तति

Roma

स्त्रीएकद्विबहु
प्रथमानवसप्ततिः नवसप्तती नवसप्ततयः
सम्बोधनम्नवसप्तते नवसप्तती नवसप्ततयः
द्वितीयानवसप्ततिम् नवसप्तती नवसप्ततीः
तृतीयानवसप्तत्या नवसप्ततिभ्याम् नवसप्ततिभिः
चतुर्थीनवसप्तत्यै नवसप्ततये नवसप्ततिभ्याम् नवसप्ततिभ्यः
पञ्चमीनवसप्तत्याः नवसप्ततेः नवसप्ततिभ्याम् नवसप्ततिभ्यः
षष्ठीनवसप्तत्याः नवसप्ततेः नवसप्तत्योः नवसप्ततीनाम्
सप्तमीनवसप्तत्याम् नवसप्ततौ नवसप्तत्योः नवसप्ततिषु

समास नवसप्तति

अव्यय ॰नवसप्तति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria