Declension table of navasaptati

Deva

FeminineSingularDualPlural
Nominativenavasaptatiḥ navasaptatī navasaptatayaḥ
Vocativenavasaptate navasaptatī navasaptatayaḥ
Accusativenavasaptatim navasaptatī navasaptatīḥ
Instrumentalnavasaptatyā navasaptatibhyām navasaptatibhiḥ
Dativenavasaptatyai navasaptataye navasaptatibhyām navasaptatibhyaḥ
Ablativenavasaptatyāḥ navasaptateḥ navasaptatibhyām navasaptatibhyaḥ
Genitivenavasaptatyāḥ navasaptateḥ navasaptatyoḥ navasaptatīnām
Locativenavasaptatyām navasaptatau navasaptatyoḥ navasaptatiṣu

Compound navasaptati -

Adverb -navasaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria