Declension table of ?navaratneśvaratantra

Deva

NeuterSingularDualPlural
Nominativenavaratneśvaratantram navaratneśvaratantre navaratneśvaratantrāṇi
Vocativenavaratneśvaratantra navaratneśvaratantre navaratneśvaratantrāṇi
Accusativenavaratneśvaratantram navaratneśvaratantre navaratneśvaratantrāṇi
Instrumentalnavaratneśvaratantreṇa navaratneśvaratantrābhyām navaratneśvaratantraiḥ
Dativenavaratneśvaratantrāya navaratneśvaratantrābhyām navaratneśvaratantrebhyaḥ
Ablativenavaratneśvaratantrāt navaratneśvaratantrābhyām navaratneśvaratantrebhyaḥ
Genitivenavaratneśvaratantrasya navaratneśvaratantrayoḥ navaratneśvaratantrāṇām
Locativenavaratneśvaratantre navaratneśvaratantrayoḥ navaratneśvaratantreṣu

Compound navaratneśvaratantra -

Adverb -navaratneśvaratantram -navaratneśvaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria