सुबन्तावली ?नवरत्नेश्वरतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमानवरत्नेश्वरतन्त्रम् नवरत्नेश्वरतन्त्रे नवरत्नेश्वरतन्त्राणि
सम्बोधनम्नवरत्नेश्वरतन्त्र नवरत्नेश्वरतन्त्रे नवरत्नेश्वरतन्त्राणि
द्वितीयानवरत्नेश्वरतन्त्रम् नवरत्नेश्वरतन्त्रे नवरत्नेश्वरतन्त्राणि
तृतीयानवरत्नेश्वरतन्त्रेण नवरत्नेश्वरतन्त्राभ्याम् नवरत्नेश्वरतन्त्रैः
चतुर्थीनवरत्नेश्वरतन्त्राय नवरत्नेश्वरतन्त्राभ्याम् नवरत्नेश्वरतन्त्रेभ्यः
पञ्चमीनवरत्नेश्वरतन्त्रात् नवरत्नेश्वरतन्त्राभ्याम् नवरत्नेश्वरतन्त्रेभ्यः
षष्ठीनवरत्नेश्वरतन्त्रस्य नवरत्नेश्वरतन्त्रयोः नवरत्नेश्वरतन्त्राणाम्
सप्तमीनवरत्नेश्वरतन्त्रे नवरत्नेश्वरतन्त्रयोः नवरत्नेश्वरतन्त्रेषु

समास नवरत्नेश्वरतन्त्र

अव्यय ॰नवरत्नेश्वरतन्त्रम् ॰नवरत्नेश्वरतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria