Declension table of ?navarasaratnahāra

Deva

MasculineSingularDualPlural
Nominativenavarasaratnahāraḥ navarasaratnahārau navarasaratnahārāḥ
Vocativenavarasaratnahāra navarasaratnahārau navarasaratnahārāḥ
Accusativenavarasaratnahāram navarasaratnahārau navarasaratnahārān
Instrumentalnavarasaratnahāreṇa navarasaratnahārābhyām navarasaratnahāraiḥ navarasaratnahārebhiḥ
Dativenavarasaratnahārāya navarasaratnahārābhyām navarasaratnahārebhyaḥ
Ablativenavarasaratnahārāt navarasaratnahārābhyām navarasaratnahārebhyaḥ
Genitivenavarasaratnahārasya navarasaratnahārayoḥ navarasaratnahārāṇām
Locativenavarasaratnahāre navarasaratnahārayoḥ navarasaratnahāreṣu

Compound navarasaratnahāra -

Adverb -navarasaratnahāram -navarasaratnahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria