सुबन्तावली ?नवरसरत्नहार

Roma

पुमान्एकद्विबहु
प्रथमानवरसरत्नहारः नवरसरत्नहारौ नवरसरत्नहाराः
सम्बोधनम्नवरसरत्नहार नवरसरत्नहारौ नवरसरत्नहाराः
द्वितीयानवरसरत्नहारम् नवरसरत्नहारौ नवरसरत्नहारान्
तृतीयानवरसरत्नहारेण नवरसरत्नहाराभ्याम् नवरसरत्नहारैः नवरसरत्नहारेभिः
चतुर्थीनवरसरत्नहाराय नवरसरत्नहाराभ्याम् नवरसरत्नहारेभ्यः
पञ्चमीनवरसरत्नहारात् नवरसरत्नहाराभ्याम् नवरसरत्नहारेभ्यः
षष्ठीनवरसरत्नहारस्य नवरसरत्नहारयोः नवरसरत्नहाराणाम्
सप्तमीनवरसरत्नहारे नवरसरत्नहारयोः नवरसरत्नहारेषु

समास नवरसरत्नहार

अव्यय ॰नवरसरत्नहारम् ॰नवरसरत्नहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria