Declension table of navaraṅga

Deva

MasculineSingularDualPlural
Nominativenavaraṅgaḥ navaraṅgau navaraṅgāḥ
Vocativenavaraṅga navaraṅgau navaraṅgāḥ
Accusativenavaraṅgam navaraṅgau navaraṅgān
Instrumentalnavaraṅgeṇa navaraṅgābhyām navaraṅgaiḥ navaraṅgebhiḥ
Dativenavaraṅgāya navaraṅgābhyām navaraṅgebhyaḥ
Ablativenavaraṅgāt navaraṅgābhyām navaraṅgebhyaḥ
Genitivenavaraṅgasya navaraṅgayoḥ navaraṅgāṇām
Locativenavaraṅge navaraṅgayoḥ navaraṅgeṣu

Compound navaraṅga -

Adverb -navaraṅgam -navaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria