सुबन्तावली नवरङ्ग

Roma

पुमान्एकद्विबहु
प्रथमानवरङ्गः नवरङ्गौ नवरङ्गाः
सम्बोधनम्नवरङ्ग नवरङ्गौ नवरङ्गाः
द्वितीयानवरङ्गम् नवरङ्गौ नवरङ्गान्
तृतीयानवरङ्गेण नवरङ्गाभ्याम् नवरङ्गैः नवरङ्गेभिः
चतुर्थीनवरङ्गाय नवरङ्गाभ्याम् नवरङ्गेभ्यः
पञ्चमीनवरङ्गात् नवरङ्गाभ्याम् नवरङ्गेभ्यः
षष्ठीनवरङ्गस्य नवरङ्गयोः नवरङ्गाणाम्
सप्तमीनवरङ्गे नवरङ्गयोः नवरङ्गेषु

समास नवरङ्ग

अव्यय ॰नवरङ्गम् ॰नवरङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria