सुबन्तावली ?नवनव

Roma

पुमान्एकद्विबहु
प्रथमानवनवः नवनवौ नवनवाः
सम्बोधनम्नवनव नवनवौ नवनवाः
द्वितीयानवनवम् नवनवौ नवनवान्
तृतीयानवनवेन नवनवाभ्याम् नवनवैः नवनवेभिः
चतुर्थीनवनवाय नवनवाभ्याम् नवनवेभ्यः
पञ्चमीनवनवात् नवनवाभ्याम् नवनवेभ्यः
षष्ठीनवनवस्य नवनवयोः नवनवानाम्
सप्तमीनवनवे नवनवयोः नवनवेषु

समास नवनव

अव्यय ॰नवनवम् ॰नवनवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria