Declension table of ?navanava

Deva

MasculineSingularDualPlural
Nominativenavanavaḥ navanavau navanavāḥ
Vocativenavanava navanavau navanavāḥ
Accusativenavanavam navanavau navanavān
Instrumentalnavanavena navanavābhyām navanavaiḥ navanavebhiḥ
Dativenavanavāya navanavābhyām navanavebhyaḥ
Ablativenavanavāt navanavābhyām navanavebhyaḥ
Genitivenavanavasya navanavayoḥ navanavānām
Locativenavanave navanavayoḥ navanaveṣu

Compound navanava -

Adverb -navanavam -navanavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria