Declension table of ?navaguṇita

Deva

MasculineSingularDualPlural
Nominativenavaguṇitaḥ navaguṇitau navaguṇitāḥ
Vocativenavaguṇita navaguṇitau navaguṇitāḥ
Accusativenavaguṇitam navaguṇitau navaguṇitān
Instrumentalnavaguṇitena navaguṇitābhyām navaguṇitaiḥ navaguṇitebhiḥ
Dativenavaguṇitāya navaguṇitābhyām navaguṇitebhyaḥ
Ablativenavaguṇitāt navaguṇitābhyām navaguṇitebhyaḥ
Genitivenavaguṇitasya navaguṇitayoḥ navaguṇitānām
Locativenavaguṇite navaguṇitayoḥ navaguṇiteṣu

Compound navaguṇita -

Adverb -navaguṇitam -navaguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria