सुबन्तावली ?नवगुणित

Roma

पुमान्एकद्विबहु
प्रथमानवगुणितः नवगुणितौ नवगुणिताः
सम्बोधनम्नवगुणित नवगुणितौ नवगुणिताः
द्वितीयानवगुणितम् नवगुणितौ नवगुणितान्
तृतीयानवगुणितेन नवगुणिताभ्याम् नवगुणितैः नवगुणितेभिः
चतुर्थीनवगुणिताय नवगुणिताभ्याम् नवगुणितेभ्यः
पञ्चमीनवगुणितात् नवगुणिताभ्याम् नवगुणितेभ्यः
षष्ठीनवगुणितस्य नवगुणितयोः नवगुणितानाम्
सप्तमीनवगुणिते नवगुणितयोः नवगुणितेषु

समास नवगुणित

अव्यय ॰नवगुणितम् ॰नवगुणितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria