सुबन्तावली ?नवग्रहाधिदेवतास्थापन

Roma

नपुंसकम्एकद्विबहु
प्रथमानवग्रहाधिदेवतास्थापनम् नवग्रहाधिदेवतास्थापने नवग्रहाधिदेवतास्थापनानि
सम्बोधनम्नवग्रहाधिदेवतास्थापन नवग्रहाधिदेवतास्थापने नवग्रहाधिदेवतास्थापनानि
द्वितीयानवग्रहाधिदेवतास्थापनम् नवग्रहाधिदेवतास्थापने नवग्रहाधिदेवतास्थापनानि
तृतीयानवग्रहाधिदेवतास्थापनेन नवग्रहाधिदेवतास्थापनाभ्याम् नवग्रहाधिदेवतास्थापनैः
चतुर्थीनवग्रहाधिदेवतास्थापनाय नवग्रहाधिदेवतास्थापनाभ्याम् नवग्रहाधिदेवतास्थापनेभ्यः
पञ्चमीनवग्रहाधिदेवतास्थापनात् नवग्रहाधिदेवतास्थापनाभ्याम् नवग्रहाधिदेवतास्थापनेभ्यः
षष्ठीनवग्रहाधिदेवतास्थापनस्य नवग्रहाधिदेवतास्थापनयोः नवग्रहाधिदेवतास्थापनानाम्
सप्तमीनवग्रहाधिदेवतास्थापने नवग्रहाधिदेवतास्थापनयोः नवग्रहाधिदेवतास्थापनेषु

समास नवग्रहाधिदेवतास्थापन

अव्यय ॰नवग्रहाधिदेवतास्थापनम् ॰नवग्रहाधिदेवतास्थापनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria