Declension table of ?navagrahādhidevatāsthāpana

Deva

NeuterSingularDualPlural
Nominativenavagrahādhidevatāsthāpanam navagrahādhidevatāsthāpane navagrahādhidevatāsthāpanāni
Vocativenavagrahādhidevatāsthāpana navagrahādhidevatāsthāpane navagrahādhidevatāsthāpanāni
Accusativenavagrahādhidevatāsthāpanam navagrahādhidevatāsthāpane navagrahādhidevatāsthāpanāni
Instrumentalnavagrahādhidevatāsthāpanena navagrahādhidevatāsthāpanābhyām navagrahādhidevatāsthāpanaiḥ
Dativenavagrahādhidevatāsthāpanāya navagrahādhidevatāsthāpanābhyām navagrahādhidevatāsthāpanebhyaḥ
Ablativenavagrahādhidevatāsthāpanāt navagrahādhidevatāsthāpanābhyām navagrahādhidevatāsthāpanebhyaḥ
Genitivenavagrahādhidevatāsthāpanasya navagrahādhidevatāsthāpanayoḥ navagrahādhidevatāsthāpanānām
Locativenavagrahādhidevatāsthāpane navagrahādhidevatāsthāpanayoḥ navagrahādhidevatāsthāpaneṣu

Compound navagrahādhidevatāsthāpana -

Adverb -navagrahādhidevatāsthāpanam -navagrahādhidevatāsthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria