Declension table of navagraha

Deva

MasculineSingularDualPlural
Nominativenavagrahaḥ navagrahau navagrahāḥ
Vocativenavagraha navagrahau navagrahāḥ
Accusativenavagraham navagrahau navagrahān
Instrumentalnavagraheṇa navagrahābhyām navagrahaiḥ navagrahebhiḥ
Dativenavagrahāya navagrahābhyām navagrahebhyaḥ
Ablativenavagrahāt navagrahābhyām navagrahebhyaḥ
Genitivenavagrahasya navagrahayoḥ navagrahāṇām
Locativenavagrahe navagrahayoḥ navagraheṣu

Compound navagraha -

Adverb -navagraham -navagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria