सुबन्तावली नवग्रह

Roma

पुमान्एकद्विबहु
प्रथमानवग्रहः नवग्रहौ नवग्रहाः
सम्बोधनम्नवग्रह नवग्रहौ नवग्रहाः
द्वितीयानवग्रहम् नवग्रहौ नवग्रहान्
तृतीयानवग्रहेण नवग्रहाभ्याम् नवग्रहैः नवग्रहेभिः
चतुर्थीनवग्रहाय नवग्रहाभ्याम् नवग्रहेभ्यः
पञ्चमीनवग्रहात् नवग्रहाभ्याम् नवग्रहेभ्यः
षष्ठीनवग्रहस्य नवग्रहयोः नवग्रहाणाम्
सप्तमीनवग्रहे नवग्रहयोः नवग्रहेषु

समास नवग्रह

अव्यय ॰नवग्रहम् ॰नवग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria