Declension table of navadāva

Deva

MasculineSingularDualPlural
Nominativenavadāvaḥ navadāvau navadāvāḥ
Vocativenavadāva navadāvau navadāvāḥ
Accusativenavadāvam navadāvau navadāvān
Instrumentalnavadāvena navadāvābhyām navadāvaiḥ
Dativenavadāvāya navadāvābhyām navadāvebhyaḥ
Ablativenavadāvāt navadāvābhyām navadāvebhyaḥ
Genitivenavadāvasya navadāvayoḥ navadāvānām
Locativenavadāve navadāvayoḥ navadāveṣu

Compound navadāva -

Adverb -navadāvam -navadāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria