सुबन्तावली ?नवदाव

Roma

पुमान्एकद्विबहु
प्रथमानवदावः नवदावौ नवदावाः
सम्बोधनम्नवदाव नवदावौ नवदावाः
द्वितीयानवदावम् नवदावौ नवदावान्
तृतीयानवदावेन नवदावाभ्याम् नवदावैः नवदावेभिः
चतुर्थीनवदावाय नवदावाभ्याम् नवदावेभ्यः
पञ्चमीनवदावात् नवदावाभ्याम् नवदावेभ्यः
षष्ठीनवदावस्य नवदावयोः नवदावानाम्
सप्तमीनवदावे नवदावयोः नवदावेषु

समास नवदाव

अव्यय ॰नवदावम् ॰नवदावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria