Declension table of ?navacchadi

Deva

MasculineSingularDualPlural
Nominativenavacchadiḥ navacchadī navacchadayaḥ
Vocativenavacchade navacchadī navacchadayaḥ
Accusativenavacchadim navacchadī navacchadīn
Instrumentalnavacchadinā navacchadibhyām navacchadibhiḥ
Dativenavacchadaye navacchadibhyām navacchadibhyaḥ
Ablativenavacchadeḥ navacchadibhyām navacchadibhyaḥ
Genitivenavacchadeḥ navacchadyoḥ navacchadīnām
Locativenavacchadau navacchadyoḥ navacchadiṣu

Compound navacchadi -

Adverb -navacchadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria