सुबन्तावली ?नवच्छदि

Roma

पुमान्एकद्विबहु
प्रथमानवच्छदिः नवच्छदी नवच्छदयः
सम्बोधनम्नवच्छदे नवच्छदी नवच्छदयः
द्वितीयानवच्छदिम् नवच्छदी नवच्छदीन्
तृतीयानवच्छदिना नवच्छदिभ्याम् नवच्छदिभिः
चतुर्थीनवच्छदये नवच्छदिभ्याम् नवच्छदिभ्यः
पञ्चमीनवच्छदेः नवच्छदिभ्याम् नवच्छदिभ्यः
षष्ठीनवच्छदेः नवच्छद्योः नवच्छदीनाम्
सप्तमीनवच्छदौ नवच्छद्योः नवच्छदिषु

समास नवच्छदि

अव्यय ॰नवच्छदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria