Declension table of navārṇavaprakaraṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | navārṇavaprakaraṇam | navārṇavaprakaraṇe | navārṇavaprakaraṇāni |
Vocative | navārṇavaprakaraṇa | navārṇavaprakaraṇe | navārṇavaprakaraṇāni |
Accusative | navārṇavaprakaraṇam | navārṇavaprakaraṇe | navārṇavaprakaraṇāni |
Instrumental | navārṇavaprakaraṇena | navārṇavaprakaraṇābhyām | navārṇavaprakaraṇaiḥ |
Dative | navārṇavaprakaraṇāya | navārṇavaprakaraṇābhyām | navārṇavaprakaraṇebhyaḥ |
Ablative | navārṇavaprakaraṇāt | navārṇavaprakaraṇābhyām | navārṇavaprakaraṇebhyaḥ |
Genitive | navārṇavaprakaraṇasya | navārṇavaprakaraṇayoḥ | navārṇavaprakaraṇānām |
Locative | navārṇavaprakaraṇe | navārṇavaprakaraṇayoḥ | navārṇavaprakaraṇeṣu |