सुबन्तावली ?नवार्णवप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमानवार्णवप्रकरणम् नवार्णवप्रकरणे नवार्णवप्रकरणानि
सम्बोधनम्नवार्णवप्रकरण नवार्णवप्रकरणे नवार्णवप्रकरणानि
द्वितीयानवार्णवप्रकरणम् नवार्णवप्रकरणे नवार्णवप्रकरणानि
तृतीयानवार्णवप्रकरणेन नवार्णवप्रकरणाभ्याम् नवार्णवप्रकरणैः
चतुर्थीनवार्णवप्रकरणाय नवार्णवप्रकरणाभ्याम् नवार्णवप्रकरणेभ्यः
पञ्चमीनवार्णवप्रकरणात् नवार्णवप्रकरणाभ्याम् नवार्णवप्रकरणेभ्यः
षष्ठीनवार्णवप्रकरणस्य नवार्णवप्रकरणयोः नवार्णवप्रकरणानाम्
सप्तमीनवार्णवप्रकरणे नवार्णवप्रकरणयोः नवार्णवप्रकरणेषु

समास नवार्णवप्रकरण

अव्यय ॰नवार्णवप्रकरणम् ॰नवार्णवप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria