सुबन्तावली ?नवार्णवपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमानवार्णवपद्धतिः नवार्णवपद्धती नवार्णवपद्धतयः
सम्बोधनम्नवार्णवपद्धते नवार्णवपद्धती नवार्णवपद्धतयः
द्वितीयानवार्णवपद्धतिम् नवार्णवपद्धती नवार्णवपद्धतीः
तृतीयानवार्णवपद्धत्या नवार्णवपद्धतिभ्याम् नवार्णवपद्धतिभिः
चतुर्थीनवार्णवपद्धत्यै नवार्णवपद्धतये नवार्णवपद्धतिभ्याम् नवार्णवपद्धतिभ्यः
पञ्चमीनवार्णवपद्धत्याः नवार्णवपद्धतेः नवार्णवपद्धतिभ्याम् नवार्णवपद्धतिभ्यः
षष्ठीनवार्णवपद्धत्याः नवार्णवपद्धतेः नवार्णवपद्धत्योः नवार्णवपद्धतीनाम्
सप्तमीनवार्णवपद्धत्याम् नवार्णवपद्धतौ नवार्णवपद्धत्योः नवार्णवपद्धतिषु

समास नवार्णवपद्धति

अव्यय ॰नवार्णवपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria