Declension table of ?navārṇavapaddhati

Deva

FeminineSingularDualPlural
Nominativenavārṇavapaddhatiḥ navārṇavapaddhatī navārṇavapaddhatayaḥ
Vocativenavārṇavapaddhate navārṇavapaddhatī navārṇavapaddhatayaḥ
Accusativenavārṇavapaddhatim navārṇavapaddhatī navārṇavapaddhatīḥ
Instrumentalnavārṇavapaddhatyā navārṇavapaddhatibhyām navārṇavapaddhatibhiḥ
Dativenavārṇavapaddhatyai navārṇavapaddhataye navārṇavapaddhatibhyām navārṇavapaddhatibhyaḥ
Ablativenavārṇavapaddhatyāḥ navārṇavapaddhateḥ navārṇavapaddhatibhyām navārṇavapaddhatibhyaḥ
Genitivenavārṇavapaddhatyāḥ navārṇavapaddhateḥ navārṇavapaddhatyoḥ navārṇavapaddhatīnām
Locativenavārṇavapaddhatyām navārṇavapaddhatau navārṇavapaddhatyoḥ navārṇavapaddhatiṣu

Compound navārṇavapaddhati -

Adverb -navārṇavapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria