Declension table of naulika

Deva

NeuterSingularDualPlural
Nominativenaulikam naulike naulikāni
Vocativenaulika naulike naulikāni
Accusativenaulikam naulike naulikāni
Instrumentalnaulikena naulikābhyām naulikaiḥ
Dativenaulikāya naulikābhyām naulikebhyaḥ
Ablativenaulikāt naulikābhyām naulikebhyaḥ
Genitivenaulikasya naulikayoḥ naulikānām
Locativenaulike naulikayoḥ naulikeṣu

Compound naulika -

Adverb -naulikam -naulikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria