सुबन्तावली ?नर्त्स्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानर्त्स्यन्ती नर्त्स्यन्त्यौ नर्त्स्यन्त्यः
सम्बोधनम्नर्त्स्यन्ति नर्त्स्यन्त्यौ नर्त्स्यन्त्यः
द्वितीयानर्त्स्यन्तीम् नर्त्स्यन्त्यौ नर्त्स्यन्तीः
तृतीयानर्त्स्यन्त्या नर्त्स्यन्तीभ्याम् नर्त्स्यन्तीभिः
चतुर्थीनर्त्स्यन्त्यै नर्त्स्यन्तीभ्याम् नर्त्स्यन्तीभ्यः
पञ्चमीनर्त्स्यन्त्याः नर्त्स्यन्तीभ्याम् नर्त्स्यन्तीभ्यः
षष्ठीनर्त्स्यन्त्याः नर्त्स्यन्त्योः नर्त्स्यन्तीनाम्
सप्तमीनर्त्स्यन्त्याम् नर्त्स्यन्त्योः नर्त्स्यन्तीषु

समास नर्त्स्यन्ति नर्त्स्यन्ती

अव्यय ॰नर्त्स्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria