सुबन्तावली नर्मदेश्वरपरीक्षाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | नर्मदेश्वरपरीक्षा | नर्मदेश्वरपरीक्षे | नर्मदेश्वरपरीक्षाः |
सम्बोधनम् | नर्मदेश्वरपरीक्षे | नर्मदेश्वरपरीक्षे | नर्मदेश्वरपरीक्षाः |
द्वितीया | नर्मदेश्वरपरीक्षाम् | नर्मदेश्वरपरीक्षे | नर्मदेश्वरपरीक्षाः |
तृतीया | नर्मदेश्वरपरीक्षया | नर्मदेश्वरपरीक्षाभ्याम् | नर्मदेश्वरपरीक्षाभिः |
चतुर्थी | नर्मदेश्वरपरीक्षायै | नर्मदेश्वरपरीक्षाभ्याम् | नर्मदेश्वरपरीक्षाभ्यः |
पञ्चमी | नर्मदेश्वरपरीक्षायाः | नर्मदेश्वरपरीक्षाभ्याम् | नर्मदेश्वरपरीक्षाभ्यः |
षष्ठी | नर्मदेश्वरपरीक्षायाः | नर्मदेश्वरपरीक्षयोः | नर्मदेश्वरपरीक्षाणाम् |
सप्तमी | नर्मदेश्वरपरीक्षायाम् | नर्मदेश्वरपरीक्षयोः | नर्मदेश्वरपरीक्षासु |