सुबन्तावली ?नर्मदेश्वरपरीक्षा

Roma

स्त्रीएकद्विबहु
प्रथमानर्मदेश्वरपरीक्षा नर्मदेश्वरपरीक्षे नर्मदेश्वरपरीक्षाः
सम्बोधनम्नर्मदेश्वरपरीक्षे नर्मदेश्वरपरीक्षे नर्मदेश्वरपरीक्षाः
द्वितीयानर्मदेश्वरपरीक्षाम् नर्मदेश्वरपरीक्षे नर्मदेश्वरपरीक्षाः
तृतीयानर्मदेश्वरपरीक्षया नर्मदेश्वरपरीक्षाभ्याम् नर्मदेश्वरपरीक्षाभिः
चतुर्थीनर्मदेश्वरपरीक्षायै नर्मदेश्वरपरीक्षाभ्याम् नर्मदेश्वरपरीक्षाभ्यः
पञ्चमीनर्मदेश्वरपरीक्षायाः नर्मदेश्वरपरीक्षाभ्याम् नर्मदेश्वरपरीक्षाभ्यः
षष्ठीनर्मदेश्वरपरीक्षायाः नर्मदेश्वरपरीक्षयोः नर्मदेश्वरपरीक्षाणाम्
सप्तमीनर्मदेश्वरपरीक्षायाम् नर्मदेश्वरपरीक्षयोः नर्मदेश्वरपरीक्षासु

अव्यय ॰नर्मदेश्वरपरीक्षम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria