Declension table of narmadeśvaraparīkṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | narmadeśvaraparīkṣā | narmadeśvaraparīkṣe | narmadeśvaraparīkṣāḥ |
Vocative | narmadeśvaraparīkṣe | narmadeśvaraparīkṣe | narmadeśvaraparīkṣāḥ |
Accusative | narmadeśvaraparīkṣām | narmadeśvaraparīkṣe | narmadeśvaraparīkṣāḥ |
Instrumental | narmadeśvaraparīkṣayā | narmadeśvaraparīkṣābhyām | narmadeśvaraparīkṣābhiḥ |
Dative | narmadeśvaraparīkṣāyai | narmadeśvaraparīkṣābhyām | narmadeśvaraparīkṣābhyaḥ |
Ablative | narmadeśvaraparīkṣāyāḥ | narmadeśvaraparīkṣābhyām | narmadeśvaraparīkṣābhyaḥ |
Genitive | narmadeśvaraparīkṣāyāḥ | narmadeśvaraparīkṣayoḥ | narmadeśvaraparīkṣāṇām |
Locative | narmadeśvaraparīkṣāyām | narmadeśvaraparīkṣayoḥ | narmadeśvaraparīkṣāsu |