सुबन्तावली ?नर्मदालहरी

Roma

स्त्रीएकद्विबहु
प्रथमानर्मदालहरी नर्मदालहर्यौ नर्मदालहर्यः
सम्बोधनम्नर्मदालहरि नर्मदालहर्यौ नर्मदालहर्यः
द्वितीयानर्मदालहरीम् नर्मदालहर्यौ नर्मदालहरीः
तृतीयानर्मदालहर्या नर्मदालहरीभ्याम् नर्मदालहरीभिः
चतुर्थीनर्मदालहर्यै नर्मदालहरीभ्याम् नर्मदालहरीभ्यः
पञ्चमीनर्मदालहर्याः नर्मदालहरीभ्याम् नर्मदालहरीभ्यः
षष्ठीनर्मदालहर्याः नर्मदालहर्योः नर्मदालहरीणाम्
सप्तमीनर्मदालहर्याम् नर्मदालहर्योः नर्मदालहरीषु

समास नर्मदालहरि नर्मदालहरी

अव्यय ॰नर्मदालहरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria