Declension table of ?narmadālaharī

Deva

FeminineSingularDualPlural
Nominativenarmadālaharī narmadālaharyau narmadālaharyaḥ
Vocativenarmadālahari narmadālaharyau narmadālaharyaḥ
Accusativenarmadālaharīm narmadālaharyau narmadālaharīḥ
Instrumentalnarmadālaharyā narmadālaharībhyām narmadālaharībhiḥ
Dativenarmadālaharyai narmadālaharībhyām narmadālaharībhyaḥ
Ablativenarmadālaharyāḥ narmadālaharībhyām narmadālaharībhyaḥ
Genitivenarmadālaharyāḥ narmadālaharyoḥ narmadālaharīṇām
Locativenarmadālaharyām narmadālaharyoḥ narmadālaharīṣu

Compound narmadālahari - narmadālaharī -

Adverb -narmadālahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria