सुबन्तावली ?नरश्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमानरश्रेष्ठः नरश्रेष्ठौ नरश्रेष्ठाः
सम्बोधनम्नरश्रेष्ठ नरश्रेष्ठौ नरश्रेष्ठाः
द्वितीयानरश्रेष्ठम् नरश्रेष्ठौ नरश्रेष्ठान्
तृतीयानरश्रेष्ठेन नरश्रेष्ठाभ्याम् नरश्रेष्ठैः नरश्रेष्ठेभिः
चतुर्थीनरश्रेष्ठाय नरश्रेष्ठाभ्याम् नरश्रेष्ठेभ्यः
पञ्चमीनरश्रेष्ठात् नरश्रेष्ठाभ्याम् नरश्रेष्ठेभ्यः
षष्ठीनरश्रेष्ठस्य नरश्रेष्ठयोः नरश्रेष्ठानाम्
सप्तमीनरश्रेष्ठे नरश्रेष्ठयोः नरश्रेष्ठेषु

समास नरश्रेष्ठ

अव्यय ॰नरश्रेष्ठम् ॰नरश्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria