Declension table of ?naraśreṣṭha

Deva

MasculineSingularDualPlural
Nominativenaraśreṣṭhaḥ naraśreṣṭhau naraśreṣṭhāḥ
Vocativenaraśreṣṭha naraśreṣṭhau naraśreṣṭhāḥ
Accusativenaraśreṣṭham naraśreṣṭhau naraśreṣṭhān
Instrumentalnaraśreṣṭhena naraśreṣṭhābhyām naraśreṣṭhaiḥ naraśreṣṭhebhiḥ
Dativenaraśreṣṭhāya naraśreṣṭhābhyām naraśreṣṭhebhyaḥ
Ablativenaraśreṣṭhāt naraśreṣṭhābhyām naraśreṣṭhebhyaḥ
Genitivenaraśreṣṭhasya naraśreṣṭhayoḥ naraśreṣṭhānām
Locativenaraśreṣṭhe naraśreṣṭhayoḥ naraśreṣṭheṣu

Compound naraśreṣṭha -

Adverb -naraśreṣṭham -naraśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria