सुबन्तावली ?नरवाहनदत्तीया

Roma

स्त्रीएकद्विबहु
प्रथमानरवाहनदत्तीया नरवाहनदत्तीये नरवाहनदत्तीयाः
सम्बोधनम्नरवाहनदत्तीये नरवाहनदत्तीये नरवाहनदत्तीयाः
द्वितीयानरवाहनदत्तीयाम् नरवाहनदत्तीये नरवाहनदत्तीयाः
तृतीयानरवाहनदत्तीयया नरवाहनदत्तीयाभ्याम् नरवाहनदत्तीयाभिः
चतुर्थीनरवाहनदत्तीयायै नरवाहनदत्तीयाभ्याम् नरवाहनदत्तीयाभ्यः
पञ्चमीनरवाहनदत्तीयायाः नरवाहनदत्तीयाभ्याम् नरवाहनदत्तीयाभ्यः
षष्ठीनरवाहनदत्तीयायाः नरवाहनदत्तीययोः नरवाहनदत्तीयानाम्
सप्तमीनरवाहनदत्तीयायाम् नरवाहनदत्तीययोः नरवाहनदत्तीयासु

अव्यय ॰नरवाहनदत्तीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria