Declension table of ?naravāhanadattīyā

Deva

FeminineSingularDualPlural
Nominativenaravāhanadattīyā naravāhanadattīye naravāhanadattīyāḥ
Vocativenaravāhanadattīye naravāhanadattīye naravāhanadattīyāḥ
Accusativenaravāhanadattīyām naravāhanadattīye naravāhanadattīyāḥ
Instrumentalnaravāhanadattīyayā naravāhanadattīyābhyām naravāhanadattīyābhiḥ
Dativenaravāhanadattīyāyai naravāhanadattīyābhyām naravāhanadattīyābhyaḥ
Ablativenaravāhanadattīyāyāḥ naravāhanadattīyābhyām naravāhanadattīyābhyaḥ
Genitivenaravāhanadattīyāyāḥ naravāhanadattīyayoḥ naravāhanadattīyānām
Locativenaravāhanadattīyāyām naravāhanadattīyayoḥ naravāhanadattīyāsu

Adverb -naravāhanadattīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria