Declension table of ?narapūtanāśānti

Deva

FeminineSingularDualPlural
Nominativenarapūtanāśāntiḥ narapūtanāśāntī narapūtanāśāntayaḥ
Vocativenarapūtanāśānte narapūtanāśāntī narapūtanāśāntayaḥ
Accusativenarapūtanāśāntim narapūtanāśāntī narapūtanāśāntīḥ
Instrumentalnarapūtanāśāntyā narapūtanāśāntibhyām narapūtanāśāntibhiḥ
Dativenarapūtanāśāntyai narapūtanāśāntaye narapūtanāśāntibhyām narapūtanāśāntibhyaḥ
Ablativenarapūtanāśāntyāḥ narapūtanāśānteḥ narapūtanāśāntibhyām narapūtanāśāntibhyaḥ
Genitivenarapūtanāśāntyāḥ narapūtanāśānteḥ narapūtanāśāntyoḥ narapūtanāśāntīnām
Locativenarapūtanāśāntyām narapūtanāśāntau narapūtanāśāntyoḥ narapūtanāśāntiṣu

Compound narapūtanāśānti -

Adverb -narapūtanāśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria