सुबन्तावली ?नरपूतनाशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमानरपूतनाशान्तिः नरपूतनाशान्ती नरपूतनाशान्तयः
सम्बोधनम्नरपूतनाशान्ते नरपूतनाशान्ती नरपूतनाशान्तयः
द्वितीयानरपूतनाशान्तिम् नरपूतनाशान्ती नरपूतनाशान्तीः
तृतीयानरपूतनाशान्त्या नरपूतनाशान्तिभ्याम् नरपूतनाशान्तिभिः
चतुर्थीनरपूतनाशान्त्यै नरपूतनाशान्तये नरपूतनाशान्तिभ्याम् नरपूतनाशान्तिभ्यः
पञ्चमीनरपूतनाशान्त्याः नरपूतनाशान्तेः नरपूतनाशान्तिभ्याम् नरपूतनाशान्तिभ्यः
षष्ठीनरपूतनाशान्त्याः नरपूतनाशान्तेः नरपूतनाशान्त्योः नरपूतनाशान्तीनाम्
सप्तमीनरपूतनाशान्त्याम् नरपूतनाशान्तौ नरपूतनाशान्त्योः नरपूतनाशान्तिषु

समास नरपूतनाशान्ति

अव्यय ॰नरपूतनाशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria