Declension table of ?narapatijayacaryāsāra

Deva

MasculineSingularDualPlural
Nominativenarapatijayacaryāsāraḥ narapatijayacaryāsārau narapatijayacaryāsārāḥ
Vocativenarapatijayacaryāsāra narapatijayacaryāsārau narapatijayacaryāsārāḥ
Accusativenarapatijayacaryāsāram narapatijayacaryāsārau narapatijayacaryāsārān
Instrumentalnarapatijayacaryāsāreṇa narapatijayacaryāsārābhyām narapatijayacaryāsāraiḥ narapatijayacaryāsārebhiḥ
Dativenarapatijayacaryāsārāya narapatijayacaryāsārābhyām narapatijayacaryāsārebhyaḥ
Ablativenarapatijayacaryāsārāt narapatijayacaryāsārābhyām narapatijayacaryāsārebhyaḥ
Genitivenarapatijayacaryāsārasya narapatijayacaryāsārayoḥ narapatijayacaryāsārāṇām
Locativenarapatijayacaryāsāre narapatijayacaryāsārayoḥ narapatijayacaryāsāreṣu

Compound narapatijayacaryāsāra -

Adverb -narapatijayacaryāsāram -narapatijayacaryāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria