सुबन्तावली ?नरपतिजयचर्यासार

Roma

पुमान्एकद्विबहु
प्रथमानरपतिजयचर्यासारः नरपतिजयचर्यासारौ नरपतिजयचर्यासाराः
सम्बोधनम्नरपतिजयचर्यासार नरपतिजयचर्यासारौ नरपतिजयचर्यासाराः
द्वितीयानरपतिजयचर्यासारम् नरपतिजयचर्यासारौ नरपतिजयचर्यासारान्
तृतीयानरपतिजयचर्यासारेण नरपतिजयचर्यासाराभ्याम् नरपतिजयचर्यासारैः नरपतिजयचर्यासारेभिः
चतुर्थीनरपतिजयचर्यासाराय नरपतिजयचर्यासाराभ्याम् नरपतिजयचर्यासारेभ्यः
पञ्चमीनरपतिजयचर्यासारात् नरपतिजयचर्यासाराभ्याम् नरपतिजयचर्यासारेभ्यः
षष्ठीनरपतिजयचर्यासारस्य नरपतिजयचर्यासारयोः नरपतिजयचर्यासाराणाम्
सप्तमीनरपतिजयचर्यासारे नरपतिजयचर्यासारयोः नरपतिजयचर्यासारेषु

समास नरपतिजयचर्यासार

अव्यय ॰नरपतिजयचर्यासारम् ॰नरपतिजयचर्यासारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria