Declension table of ?narakāsuravijaya

Deva

MasculineSingularDualPlural
Nominativenarakāsuravijayaḥ narakāsuravijayau narakāsuravijayāḥ
Vocativenarakāsuravijaya narakāsuravijayau narakāsuravijayāḥ
Accusativenarakāsuravijayam narakāsuravijayau narakāsuravijayān
Instrumentalnarakāsuravijayena narakāsuravijayābhyām narakāsuravijayaiḥ narakāsuravijayebhiḥ
Dativenarakāsuravijayāya narakāsuravijayābhyām narakāsuravijayebhyaḥ
Ablativenarakāsuravijayāt narakāsuravijayābhyām narakāsuravijayebhyaḥ
Genitivenarakāsuravijayasya narakāsuravijayayoḥ narakāsuravijayānām
Locativenarakāsuravijaye narakāsuravijayayoḥ narakāsuravijayeṣu

Compound narakāsuravijaya -

Adverb -narakāsuravijayam -narakāsuravijayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria