सुबन्तावली ?नरकासुरविजय

Roma

पुमान्एकद्विबहु
प्रथमानरकासुरविजयः नरकासुरविजयौ नरकासुरविजयाः
सम्बोधनम्नरकासुरविजय नरकासुरविजयौ नरकासुरविजयाः
द्वितीयानरकासुरविजयम् नरकासुरविजयौ नरकासुरविजयान्
तृतीयानरकासुरविजयेन नरकासुरविजयाभ्याम् नरकासुरविजयैः नरकासुरविजयेभिः
चतुर्थीनरकासुरविजयाय नरकासुरविजयाभ्याम् नरकासुरविजयेभ्यः
पञ्चमीनरकासुरविजयात् नरकासुरविजयाभ्याम् नरकासुरविजयेभ्यः
षष्ठीनरकासुरविजयस्य नरकासुरविजययोः नरकासुरविजयानाम्
सप्तमीनरकासुरविजये नरकासुरविजययोः नरकासुरविजयेषु

समास नरकासुरविजय

अव्यय ॰नरकासुरविजयम् ॰नरकासुरविजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria